नारद उवाच ।
nārada uvāca ।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥१॥
praṇamya śirasā devaṃ gaurīputraṃ vināyakam ।bhaktāvāsaṃ smarennityamāyuḥkāmārthasiddhaye ॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
prathamaṃ vakratuṇḍaṃ ca ekadantaṃ dvitīyakam ।tṛtīyaṃ kṛṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam ॥2॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥३॥
lambodaraṃ pañcamaṃ ca ṣaṣṭhaṃ vikaṭameva ca ।saptamaṃ vighnarājaṃ ca dhūmravarṇaṃ tathāṣṭamam ॥3॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
navamaṃ bhālacandraṃ ca daśamaṃ tu vināyakam ।ekādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam ॥4॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥
dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhennaraḥ ।na ca vighnabhayaṃ tasya sarvasiddhikaraṃ prabho ॥5॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
vidyārthī labhate vidyāṃ dhanārthī labhate dhanam ।putrārthī labhate putrānmokṣārthī labhate gatim ॥6॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
japedgaṇapatistotraṃ ṣaḍbhirmāsaiḥ phalaṃ labhet ।saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ ॥7॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
aṣṭabhyo brāhmaṇebhyaśca likhitvā yaḥ samarpayet ।tasya vidyā bhavetsarvā gaṇeśasya prasādataḥ ॥8॥
इति श्रीनारदपुराणे सङ्कटनाशनगणेशस्तोत्रं सम्पूर्णम् ॥९॥
iti śrīnāradapurāṇe saṅkaṭanāśanagaṇeśastotraṃ sampūrṇam ॥9॥